Declension table of ?oṣṭhakarṇaka

Deva

MasculineSingularDualPlural
Nominativeoṣṭhakarṇakaḥ oṣṭhakarṇakau oṣṭhakarṇakāḥ
Vocativeoṣṭhakarṇaka oṣṭhakarṇakau oṣṭhakarṇakāḥ
Accusativeoṣṭhakarṇakam oṣṭhakarṇakau oṣṭhakarṇakān
Instrumentaloṣṭhakarṇakena oṣṭhakarṇakābhyām oṣṭhakarṇakaiḥ oṣṭhakarṇakebhiḥ
Dativeoṣṭhakarṇakāya oṣṭhakarṇakābhyām oṣṭhakarṇakebhyaḥ
Ablativeoṣṭhakarṇakāt oṣṭhakarṇakābhyām oṣṭhakarṇakebhyaḥ
Genitiveoṣṭhakarṇakasya oṣṭhakarṇakayoḥ oṣṭhakarṇakānām
Locativeoṣṭhakarṇake oṣṭhakarṇakayoḥ oṣṭhakarṇakeṣu

Compound oṣṭhakarṇaka -

Adverb -oṣṭhakarṇakam -oṣṭhakarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria