Declension table of ?oṣṭhaka

Deva

NeuterSingularDualPlural
Nominativeoṣṭhakam oṣṭhake oṣṭhakāni
Vocativeoṣṭhaka oṣṭhake oṣṭhakāni
Accusativeoṣṭhakam oṣṭhake oṣṭhakāni
Instrumentaloṣṭhakena oṣṭhakābhyām oṣṭhakaiḥ
Dativeoṣṭhakāya oṣṭhakābhyām oṣṭhakebhyaḥ
Ablativeoṣṭhakāt oṣṭhakābhyām oṣṭhakebhyaḥ
Genitiveoṣṭhakasya oṣṭhakayoḥ oṣṭhakānām
Locativeoṣṭhake oṣṭhakayoḥ oṣṭhakeṣu

Compound oṣṭhaka -

Adverb -oṣṭhakam -oṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria