Declension table of ?oṣṭhaja

Deva

NeuterSingularDualPlural
Nominativeoṣṭhajam oṣṭhaje oṣṭhajāni
Vocativeoṣṭhaja oṣṭhaje oṣṭhajāni
Accusativeoṣṭhajam oṣṭhaje oṣṭhajāni
Instrumentaloṣṭhajena oṣṭhajābhyām oṣṭhajaiḥ
Dativeoṣṭhajāya oṣṭhajābhyām oṣṭhajebhyaḥ
Ablativeoṣṭhajāt oṣṭhajābhyām oṣṭhajebhyaḥ
Genitiveoṣṭhajasya oṣṭhajayoḥ oṣṭhajānām
Locativeoṣṭhaje oṣṭhajayoḥ oṣṭhajeṣu

Compound oṣṭhaja -

Adverb -oṣṭhajam -oṣṭhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria