Declension table of ?oṣṭhaja

Deva

MasculineSingularDualPlural
Nominativeoṣṭhajaḥ oṣṭhajau oṣṭhajāḥ
Vocativeoṣṭhaja oṣṭhajau oṣṭhajāḥ
Accusativeoṣṭhajam oṣṭhajau oṣṭhajān
Instrumentaloṣṭhajena oṣṭhajābhyām oṣṭhajaiḥ oṣṭhajebhiḥ
Dativeoṣṭhajāya oṣṭhajābhyām oṣṭhajebhyaḥ
Ablativeoṣṭhajāt oṣṭhajābhyām oṣṭhajebhyaḥ
Genitiveoṣṭhajasya oṣṭhajayoḥ oṣṭhajānām
Locativeoṣṭhaje oṣṭhajayoḥ oṣṭhajeṣu

Compound oṣṭhaja -

Adverb -oṣṭhajam -oṣṭhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria