Declension table of ?oṅkārapīṭha

Deva

NeuterSingularDualPlural
Nominativeoṅkārapīṭham oṅkārapīṭhe oṅkārapīṭhāni
Vocativeoṅkārapīṭha oṅkārapīṭhe oṅkārapīṭhāni
Accusativeoṅkārapīṭham oṅkārapīṭhe oṅkārapīṭhāni
Instrumentaloṅkārapīṭhena oṅkārapīṭhābhyām oṅkārapīṭhaiḥ
Dativeoṅkārapīṭhāya oṅkārapīṭhābhyām oṅkārapīṭhebhyaḥ
Ablativeoṅkārapīṭhāt oṅkārapīṭhābhyām oṅkārapīṭhebhyaḥ
Genitiveoṅkārapīṭhasya oṅkārapīṭhayoḥ oṅkārapīṭhānām
Locativeoṅkārapīṭhe oṅkārapīṭhayoḥ oṅkārapīṭheṣu

Compound oṅkārapīṭha -

Adverb -oṅkārapīṭham -oṅkārapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria