Declension table of ?oḍha

Deva

MasculineSingularDualPlural
Nominativeoḍhaḥ oḍhau oḍhāḥ
Vocativeoḍha oḍhau oḍhāḥ
Accusativeoḍham oḍhau oḍhān
Instrumentaloḍhena oḍhābhyām oḍhaiḥ oḍhebhiḥ
Dativeoḍhāya oḍhābhyām oḍhebhyaḥ
Ablativeoḍhāt oḍhābhyām oḍhebhyaḥ
Genitiveoḍhasya oḍhayoḥ oḍhānām
Locativeoḍhe oḍhayoḥ oḍheṣu

Compound oḍha -

Adverb -oḍham -oḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria