Declension table of ?nūtanayauvana

Deva

NeuterSingularDualPlural
Nominativenūtanayauvanam nūtanayauvane nūtanayauvanāni
Vocativenūtanayauvana nūtanayauvane nūtanayauvanāni
Accusativenūtanayauvanam nūtanayauvane nūtanayauvanāni
Instrumentalnūtanayauvanena nūtanayauvanābhyām nūtanayauvanaiḥ
Dativenūtanayauvanāya nūtanayauvanābhyām nūtanayauvanebhyaḥ
Ablativenūtanayauvanāt nūtanayauvanābhyām nūtanayauvanebhyaḥ
Genitivenūtanayauvanasya nūtanayauvanayoḥ nūtanayauvanānām
Locativenūtanayauvane nūtanayauvanayoḥ nūtanayauvaneṣu

Compound nūtanayauvana -

Adverb -nūtanayauvanam -nūtanayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria