Declension table of ?nūtanayauvana

Deva

MasculineSingularDualPlural
Nominativenūtanayauvanaḥ nūtanayauvanau nūtanayauvanāḥ
Vocativenūtanayauvana nūtanayauvanau nūtanayauvanāḥ
Accusativenūtanayauvanam nūtanayauvanau nūtanayauvanān
Instrumentalnūtanayauvanena nūtanayauvanābhyām nūtanayauvanaiḥ nūtanayauvanebhiḥ
Dativenūtanayauvanāya nūtanayauvanābhyām nūtanayauvanebhyaḥ
Ablativenūtanayauvanāt nūtanayauvanābhyām nūtanayauvanebhyaḥ
Genitivenūtanayauvanasya nūtanayauvanayoḥ nūtanayauvanānām
Locativenūtanayauvane nūtanayauvanayoḥ nūtanayauvaneṣu

Compound nūtanayauvana -

Adverb -nūtanayauvanam -nūtanayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria