Declension table of ?nūtanatari

Deva

FeminineSingularDualPlural
Nominativenūtanatariḥ nūtanatarī nūtanatarayaḥ
Vocativenūtanatare nūtanatarī nūtanatarayaḥ
Accusativenūtanatarim nūtanatarī nūtanatarīḥ
Instrumentalnūtanataryā nūtanataribhyām nūtanataribhiḥ
Dativenūtanataryai nūtanataraye nūtanataribhyām nūtanataribhyaḥ
Ablativenūtanataryāḥ nūtanatareḥ nūtanataribhyām nūtanataribhyaḥ
Genitivenūtanataryāḥ nūtanatareḥ nūtanataryoḥ nūtanatarīṇām
Locativenūtanataryām nūtanatarau nūtanataryoḥ nūtanatariṣu

Compound nūtanatari -

Adverb -nūtanatari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria