Declension table of ?nūtanapratiṣṭhāprayoga

Deva

MasculineSingularDualPlural
Nominativenūtanapratiṣṭhāprayogaḥ nūtanapratiṣṭhāprayogau nūtanapratiṣṭhāprayogāḥ
Vocativenūtanapratiṣṭhāprayoga nūtanapratiṣṭhāprayogau nūtanapratiṣṭhāprayogāḥ
Accusativenūtanapratiṣṭhāprayogam nūtanapratiṣṭhāprayogau nūtanapratiṣṭhāprayogān
Instrumentalnūtanapratiṣṭhāprayogeṇa nūtanapratiṣṭhāprayogābhyām nūtanapratiṣṭhāprayogaiḥ nūtanapratiṣṭhāprayogebhiḥ
Dativenūtanapratiṣṭhāprayogāya nūtanapratiṣṭhāprayogābhyām nūtanapratiṣṭhāprayogebhyaḥ
Ablativenūtanapratiṣṭhāprayogāt nūtanapratiṣṭhāprayogābhyām nūtanapratiṣṭhāprayogebhyaḥ
Genitivenūtanapratiṣṭhāprayogasya nūtanapratiṣṭhāprayogayoḥ nūtanapratiṣṭhāprayogāṇām
Locativenūtanapratiṣṭhāprayoge nūtanapratiṣṭhāprayogayoḥ nūtanapratiṣṭhāprayogeṣu

Compound nūtanapratiṣṭhāprayoga -

Adverb -nūtanapratiṣṭhāprayogam -nūtanapratiṣṭhāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria