Declension table of ?nūtanā

Deva

FeminineSingularDualPlural
Nominativenūtanā nūtane nūtanāḥ
Vocativenūtane nūtane nūtanāḥ
Accusativenūtanām nūtane nūtanāḥ
Instrumentalnūtanayā nūtanābhyām nūtanābhiḥ
Dativenūtanāyai nūtanābhyām nūtanābhyaḥ
Ablativenūtanāyāḥ nūtanābhyām nūtanābhyaḥ
Genitivenūtanāyāḥ nūtanayoḥ nūtanānām
Locativenūtanāyām nūtanayoḥ nūtanāsu

Adverb -nūtanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria