Declension table of ?niśceṣṭa

Deva

NeuterSingularDualPlural
Nominativeniśceṣṭam niśceṣṭe niśceṣṭāni
Vocativeniśceṣṭa niśceṣṭe niśceṣṭāni
Accusativeniśceṣṭam niśceṣṭe niśceṣṭāni
Instrumentalniśceṣṭena niśceṣṭābhyām niśceṣṭaiḥ
Dativeniśceṣṭāya niśceṣṭābhyām niśceṣṭebhyaḥ
Ablativeniśceṣṭāt niśceṣṭābhyām niśceṣṭebhyaḥ
Genitiveniśceṣṭasya niśceṣṭayoḥ niśceṣṭānām
Locativeniśceṣṭe niśceṣṭayoḥ niśceṣṭeṣu

Compound niśceṣṭa -

Adverb -niśceṣṭam -niśceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria