Declension table of ?niśceṣṭa

Deva

MasculineSingularDualPlural
Nominativeniśceṣṭaḥ niśceṣṭau niśceṣṭāḥ
Vocativeniśceṣṭa niśceṣṭau niśceṣṭāḥ
Accusativeniśceṣṭam niśceṣṭau niśceṣṭān
Instrumentalniśceṣṭena niśceṣṭābhyām niśceṣṭaiḥ niśceṣṭebhiḥ
Dativeniśceṣṭāya niśceṣṭābhyām niśceṣṭebhyaḥ
Ablativeniśceṣṭāt niśceṣṭābhyām niśceṣṭebhyaḥ
Genitiveniśceṣṭasya niśceṣṭayoḥ niśceṣṭānām
Locativeniśceṣṭe niśceṣṭayoḥ niśceṣṭeṣu

Compound niśceṣṭa -

Adverb -niśceṣṭam -niśceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria