Declension table of ?niścatvāriṃśa

Deva

NeuterSingularDualPlural
Nominativeniścatvāriṃśam niścatvāriṃśe niścatvāriṃśāni
Vocativeniścatvāriṃśa niścatvāriṃśe niścatvāriṃśāni
Accusativeniścatvāriṃśam niścatvāriṃśe niścatvāriṃśāni
Instrumentalniścatvāriṃśena niścatvāriṃśābhyām niścatvāriṃśaiḥ
Dativeniścatvāriṃśāya niścatvāriṃśābhyām niścatvāriṃśebhyaḥ
Ablativeniścatvāriṃśāt niścatvāriṃśābhyām niścatvāriṃśebhyaḥ
Genitiveniścatvāriṃśasya niścatvāriṃśayoḥ niścatvāriṃśānām
Locativeniścatvāriṃśe niścatvāriṃśayoḥ niścatvāriṃśeṣu

Compound niścatvāriṃśa -

Adverb -niścatvāriṃśam -niścatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria