Declension table of ?niścāmara

Deva

NeuterSingularDualPlural
Nominativeniścāmaram niścāmare niścāmarāṇi
Vocativeniścāmara niścāmare niścāmarāṇi
Accusativeniścāmaram niścāmare niścāmarāṇi
Instrumentalniścāmareṇa niścāmarābhyām niścāmaraiḥ
Dativeniścāmarāya niścāmarābhyām niścāmarebhyaḥ
Ablativeniścāmarāt niścāmarābhyām niścāmarebhyaḥ
Genitiveniścāmarasya niścāmarayoḥ niścāmarāṇām
Locativeniścāmare niścāmarayoḥ niścāmareṣu

Compound niścāmara -

Adverb -niścāmaram -niścāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria