Declension table of ?niyutvatā

Deva

FeminineSingularDualPlural
Nominativeniyutvatā niyutvate niyutvatāḥ
Vocativeniyutvate niyutvate niyutvatāḥ
Accusativeniyutvatām niyutvate niyutvatāḥ
Instrumentalniyutvatayā niyutvatābhyām niyutvatābhiḥ
Dativeniyutvatāyai niyutvatābhyām niyutvatābhyaḥ
Ablativeniyutvatāyāḥ niyutvatābhyām niyutvatābhyaḥ
Genitiveniyutvatāyāḥ niyutvatayoḥ niyutvatānām
Locativeniyutvatāyām niyutvatayoḥ niyutvatāsu

Adverb -niyutvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria