Declension table of ?niyuddhaśīla

Deva

NeuterSingularDualPlural
Nominativeniyuddhaśīlam niyuddhaśīle niyuddhaśīlāni
Vocativeniyuddhaśīla niyuddhaśīle niyuddhaśīlāni
Accusativeniyuddhaśīlam niyuddhaśīle niyuddhaśīlāni
Instrumentalniyuddhaśīlena niyuddhaśīlābhyām niyuddhaśīlaiḥ
Dativeniyuddhaśīlāya niyuddhaśīlābhyām niyuddhaśīlebhyaḥ
Ablativeniyuddhaśīlāt niyuddhaśīlābhyām niyuddhaśīlebhyaḥ
Genitiveniyuddhaśīlasya niyuddhaśīlayoḥ niyuddhaśīlānām
Locativeniyuddhaśīle niyuddhaśīlayoḥ niyuddhaśīleṣu

Compound niyuddhaśīla -

Adverb -niyuddhaśīlam -niyuddhaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria