Declension table of ?niyuddhabhū

Deva

FeminineSingularDualPlural
Nominativeniyuddhabhūḥ niyuddhabhuvau niyuddhabhuvaḥ
Vocativeniyuddhabhūḥ niyuddhabhu niyuddhabhuvau niyuddhabhuvaḥ
Accusativeniyuddhabhuvam niyuddhabhuvau niyuddhabhuvaḥ
Instrumentalniyuddhabhuvā niyuddhabhūbhyām niyuddhabhūbhiḥ
Dativeniyuddhabhuvai niyuddhabhuve niyuddhabhūbhyām niyuddhabhūbhyaḥ
Ablativeniyuddhabhuvāḥ niyuddhabhuvaḥ niyuddhabhūbhyām niyuddhabhūbhyaḥ
Genitiveniyuddhabhuvāḥ niyuddhabhuvaḥ niyuddhabhuvoḥ niyuddhabhūnām niyuddhabhuvām
Locativeniyuddhabhuvi niyuddhabhuvām niyuddhabhuvoḥ niyuddhabhūṣu

Compound niyuddhabhū -

Adverb -niyuddhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria