Declension table of ?niyojita

Deva

MasculineSingularDualPlural
Nominativeniyojitaḥ niyojitau niyojitāḥ
Vocativeniyojita niyojitau niyojitāḥ
Accusativeniyojitam niyojitau niyojitān
Instrumentalniyojitena niyojitābhyām niyojitaiḥ niyojitebhiḥ
Dativeniyojitāya niyojitābhyām niyojitebhyaḥ
Ablativeniyojitāt niyojitābhyām niyojitebhyaḥ
Genitiveniyojitasya niyojitayoḥ niyojitānām
Locativeniyojite niyojitayoḥ niyojiteṣu

Compound niyojita -

Adverb -niyojitam -niyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria