Declension table of ?niyogasaṃsthita

Deva

NeuterSingularDualPlural
Nominativeniyogasaṃsthitam niyogasaṃsthite niyogasaṃsthitāni
Vocativeniyogasaṃsthita niyogasaṃsthite niyogasaṃsthitāni
Accusativeniyogasaṃsthitam niyogasaṃsthite niyogasaṃsthitāni
Instrumentalniyogasaṃsthitena niyogasaṃsthitābhyām niyogasaṃsthitaiḥ
Dativeniyogasaṃsthitāya niyogasaṃsthitābhyām niyogasaṃsthitebhyaḥ
Ablativeniyogasaṃsthitāt niyogasaṃsthitābhyām niyogasaṃsthitebhyaḥ
Genitiveniyogasaṃsthitasya niyogasaṃsthitayoḥ niyogasaṃsthitānām
Locativeniyogasaṃsthite niyogasaṃsthitayoḥ niyogasaṃsthiteṣu

Compound niyogasaṃsthita -

Adverb -niyogasaṃsthitam -niyogasaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria