Declension table of ?niyatavāc

Deva

MasculineSingularDualPlural
Nominativeniyatavāk niyatavācau niyatavācaḥ
Vocativeniyatavāk niyatavācau niyatavācaḥ
Accusativeniyatavācam niyatavācau niyatavācaḥ
Instrumentalniyatavācā niyatavāgbhyām niyatavāgbhiḥ
Dativeniyatavāce niyatavāgbhyām niyatavāgbhyaḥ
Ablativeniyatavācaḥ niyatavāgbhyām niyatavāgbhyaḥ
Genitiveniyatavācaḥ niyatavācoḥ niyatavācām
Locativeniyatavāci niyatavācoḥ niyatavākṣu

Compound niyatavāk -

Adverb -niyatavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria