Declension table of ?niyantavyatva

Deva

NeuterSingularDualPlural
Nominativeniyantavyatvam niyantavyatve niyantavyatvāni
Vocativeniyantavyatva niyantavyatve niyantavyatvāni
Accusativeniyantavyatvam niyantavyatve niyantavyatvāni
Instrumentalniyantavyatvena niyantavyatvābhyām niyantavyatvaiḥ
Dativeniyantavyatvāya niyantavyatvābhyām niyantavyatvebhyaḥ
Ablativeniyantavyatvāt niyantavyatvābhyām niyantavyatvebhyaḥ
Genitiveniyantavyatvasya niyantavyatvayoḥ niyantavyatvānām
Locativeniyantavyatve niyantavyatvayoḥ niyantavyatveṣu

Compound niyantavyatva -

Adverb -niyantavyatvam -niyantavyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria