Declension table of ?niyantṛtva

Deva

NeuterSingularDualPlural
Nominativeniyantṛtvam niyantṛtve niyantṛtvāni
Vocativeniyantṛtva niyantṛtve niyantṛtvāni
Accusativeniyantṛtvam niyantṛtve niyantṛtvāni
Instrumentalniyantṛtvena niyantṛtvābhyām niyantṛtvaiḥ
Dativeniyantṛtvāya niyantṛtvābhyām niyantṛtvebhyaḥ
Ablativeniyantṛtvāt niyantṛtvābhyām niyantṛtvebhyaḥ
Genitiveniyantṛtvasya niyantṛtvayoḥ niyantṛtvānām
Locativeniyantṛtve niyantṛtvayoḥ niyantṛtveṣu

Compound niyantṛtva -

Adverb -niyantṛtvam -niyantṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria