Declension table of ?nityayauvana

Deva

MasculineSingularDualPlural
Nominativenityayauvanaḥ nityayauvanau nityayauvanāḥ
Vocativenityayauvana nityayauvanau nityayauvanāḥ
Accusativenityayauvanam nityayauvanau nityayauvanān
Instrumentalnityayauvanena nityayauvanābhyām nityayauvanaiḥ nityayauvanebhiḥ
Dativenityayauvanāya nityayauvanābhyām nityayauvanebhyaḥ
Ablativenityayauvanāt nityayauvanābhyām nityayauvanebhyaḥ
Genitivenityayauvanasya nityayauvanayoḥ nityayauvanānām
Locativenityayauvane nityayauvanayoḥ nityayauvaneṣu

Compound nityayauvana -

Adverb -nityayauvanam -nityayauvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria