Declension table of ?nityavarṣadeva

Deva

MasculineSingularDualPlural
Nominativenityavarṣadevaḥ nityavarṣadevau nityavarṣadevāḥ
Vocativenityavarṣadeva nityavarṣadevau nityavarṣadevāḥ
Accusativenityavarṣadevam nityavarṣadevau nityavarṣadevān
Instrumentalnityavarṣadevena nityavarṣadevābhyām nityavarṣadevaiḥ nityavarṣadevebhiḥ
Dativenityavarṣadevāya nityavarṣadevābhyām nityavarṣadevebhyaḥ
Ablativenityavarṣadevāt nityavarṣadevābhyām nityavarṣadevebhyaḥ
Genitivenityavarṣadevasya nityavarṣadevayoḥ nityavarṣadevānām
Locativenityavarṣadeve nityavarṣadevayoḥ nityavarṣadeveṣu

Compound nityavarṣadeva -

Adverb -nityavarṣadevam -nityavarṣadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria