Declension table of ?nityastha

Deva

MasculineSingularDualPlural
Nominativenityasthaḥ nityasthau nityasthāḥ
Vocativenityastha nityasthau nityasthāḥ
Accusativenityastham nityasthau nityasthān
Instrumentalnityasthena nityasthābhyām nityasthaiḥ nityasthebhiḥ
Dativenityasthāya nityasthābhyām nityasthebhyaḥ
Ablativenityasthāt nityasthābhyām nityasthebhyaḥ
Genitivenityasthasya nityasthayoḥ nityasthānām
Locativenityasthe nityasthayoḥ nityastheṣu

Compound nityastha -

Adverb -nityastham -nityasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria