Declension table of ?nityasevaka

Deva

MasculineSingularDualPlural
Nominativenityasevakaḥ nityasevakau nityasevakāḥ
Vocativenityasevaka nityasevakau nityasevakāḥ
Accusativenityasevakam nityasevakau nityasevakān
Instrumentalnityasevakena nityasevakābhyām nityasevakaiḥ nityasevakebhiḥ
Dativenityasevakāya nityasevakābhyām nityasevakebhyaḥ
Ablativenityasevakāt nityasevakābhyām nityasevakebhyaḥ
Genitivenityasevakasya nityasevakayoḥ nityasevakānām
Locativenityasevake nityasevakayoḥ nityasevakeṣu

Compound nityasevaka -

Adverb -nityasevakam -nityasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria