Declension table of ?nityaparivṛta

Deva

MasculineSingularDualPlural
Nominativenityaparivṛtaḥ nityaparivṛtau nityaparivṛtāḥ
Vocativenityaparivṛta nityaparivṛtau nityaparivṛtāḥ
Accusativenityaparivṛtam nityaparivṛtau nityaparivṛtān
Instrumentalnityaparivṛtena nityaparivṛtābhyām nityaparivṛtaiḥ nityaparivṛtebhiḥ
Dativenityaparivṛtāya nityaparivṛtābhyām nityaparivṛtebhyaḥ
Ablativenityaparivṛtāt nityaparivṛtābhyām nityaparivṛtebhyaḥ
Genitivenityaparivṛtasya nityaparivṛtayoḥ nityaparivṛtānām
Locativenityaparivṛte nityaparivṛtayoḥ nityaparivṛteṣu

Compound nityaparivṛta -

Adverb -nityaparivṛtam -nityaparivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria