Declension table of ?nityamaya

Deva

NeuterSingularDualPlural
Nominativenityamayam nityamaye nityamayāni
Vocativenityamaya nityamaye nityamayāni
Accusativenityamayam nityamaye nityamayāni
Instrumentalnityamayena nityamayābhyām nityamayaiḥ
Dativenityamayāya nityamayābhyām nityamayebhyaḥ
Ablativenityamayāt nityamayābhyām nityamayebhyaḥ
Genitivenityamayasya nityamayayoḥ nityamayānām
Locativenityamaye nityamayayoḥ nityamayeṣu

Compound nityamaya -

Adverb -nityamayam -nityamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria