Declension table of ?nityalīlāsthāpana

Deva

NeuterSingularDualPlural
Nominativenityalīlāsthāpanam nityalīlāsthāpane nityalīlāsthāpanāni
Vocativenityalīlāsthāpana nityalīlāsthāpane nityalīlāsthāpanāni
Accusativenityalīlāsthāpanam nityalīlāsthāpane nityalīlāsthāpanāni
Instrumentalnityalīlāsthāpanena nityalīlāsthāpanābhyām nityalīlāsthāpanaiḥ
Dativenityalīlāsthāpanāya nityalīlāsthāpanābhyām nityalīlāsthāpanebhyaḥ
Ablativenityalīlāsthāpanāt nityalīlāsthāpanābhyām nityalīlāsthāpanebhyaḥ
Genitivenityalīlāsthāpanasya nityalīlāsthāpanayoḥ nityalīlāsthāpanānām
Locativenityalīlāsthāpane nityalīlāsthāpanayoḥ nityalīlāsthāpaneṣu

Compound nityalīlāsthāpana -

Adverb -nityalīlāsthāpanam -nityalīlāsthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria