Declension table of ?nityakarmavidhi

Deva

MasculineSingularDualPlural
Nominativenityakarmavidhiḥ nityakarmavidhī nityakarmavidhayaḥ
Vocativenityakarmavidhe nityakarmavidhī nityakarmavidhayaḥ
Accusativenityakarmavidhim nityakarmavidhī nityakarmavidhīn
Instrumentalnityakarmavidhinā nityakarmavidhibhyām nityakarmavidhibhiḥ
Dativenityakarmavidhaye nityakarmavidhibhyām nityakarmavidhibhyaḥ
Ablativenityakarmavidheḥ nityakarmavidhibhyām nityakarmavidhibhyaḥ
Genitivenityakarmavidheḥ nityakarmavidhyoḥ nityakarmavidhīnām
Locativenityakarmavidhau nityakarmavidhyoḥ nityakarmavidhiṣu

Compound nityakarmavidhi -

Adverb -nityakarmavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria