Declension table of ?nityajāta

Deva

MasculineSingularDualPlural
Nominativenityajātaḥ nityajātau nityajātāḥ
Vocativenityajāta nityajātau nityajātāḥ
Accusativenityajātam nityajātau nityajātān
Instrumentalnityajātena nityajātābhyām nityajātaiḥ nityajātebhiḥ
Dativenityajātāya nityajātābhyām nityajātebhyaḥ
Ablativenityajātāt nityajātābhyām nityajātebhyaḥ
Genitivenityajātasya nityajātayoḥ nityajātānām
Locativenityajāte nityajātayoḥ nityajāteṣu

Compound nityajāta -

Adverb -nityajātam -nityajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria