Declension table of ?nityadhṛta

Deva

MasculineSingularDualPlural
Nominativenityadhṛtaḥ nityadhṛtau nityadhṛtāḥ
Vocativenityadhṛta nityadhṛtau nityadhṛtāḥ
Accusativenityadhṛtam nityadhṛtau nityadhṛtān
Instrumentalnityadhṛtena nityadhṛtābhyām nityadhṛtaiḥ nityadhṛtebhiḥ
Dativenityadhṛtāya nityadhṛtābhyām nityadhṛtebhyaḥ
Ablativenityadhṛtāt nityadhṛtābhyām nityadhṛtebhyaḥ
Genitivenityadhṛtasya nityadhṛtayoḥ nityadhṛtānām
Locativenityadhṛte nityadhṛtayoḥ nityadhṛteṣu

Compound nityadhṛta -

Adverb -nityadhṛtam -nityadhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria