Declension table of ?nityabhaktikā

Deva

FeminineSingularDualPlural
Nominativenityabhaktikā nityabhaktike nityabhaktikāḥ
Vocativenityabhaktike nityabhaktike nityabhaktikāḥ
Accusativenityabhaktikām nityabhaktike nityabhaktikāḥ
Instrumentalnityabhaktikayā nityabhaktikābhyām nityabhaktikābhiḥ
Dativenityabhaktikāyai nityabhaktikābhyām nityabhaktikābhyaḥ
Ablativenityabhaktikāyāḥ nityabhaktikābhyām nityabhaktikābhyaḥ
Genitivenityabhaktikāyāḥ nityabhaktikayoḥ nityabhaktikānām
Locativenityabhaktikāyām nityabhaktikayoḥ nityabhaktikāsu

Adverb -nityabhaktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria