Declension table of ?nityārādhanakrama

Deva

MasculineSingularDualPlural
Nominativenityārādhanakramaḥ nityārādhanakramau nityārādhanakramāḥ
Vocativenityārādhanakrama nityārādhanakramau nityārādhanakramāḥ
Accusativenityārādhanakramam nityārādhanakramau nityārādhanakramān
Instrumentalnityārādhanakrameṇa nityārādhanakramābhyām nityārādhanakramaiḥ nityārādhanakramebhiḥ
Dativenityārādhanakramāya nityārādhanakramābhyām nityārādhanakramebhyaḥ
Ablativenityārādhanakramāt nityārādhanakramābhyām nityārādhanakramebhyaḥ
Genitivenityārādhanakramasya nityārādhanakramayoḥ nityārādhanakramāṇām
Locativenityārādhanakrame nityārādhanakramayoḥ nityārādhanakrameṣu

Compound nityārādhanakrama -

Adverb -nityārādhanakramam -nityārādhanakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria