Declension table of ?nityānubaddha

Deva

NeuterSingularDualPlural
Nominativenityānubaddham nityānubaddhe nityānubaddhāni
Vocativenityānubaddha nityānubaddhe nityānubaddhāni
Accusativenityānubaddham nityānubaddhe nityānubaddhāni
Instrumentalnityānubaddhena nityānubaddhābhyām nityānubaddhaiḥ
Dativenityānubaddhāya nityānubaddhābhyām nityānubaddhebhyaḥ
Ablativenityānubaddhāt nityānubaddhābhyām nityānubaddhebhyaḥ
Genitivenityānubaddhasya nityānubaddhayoḥ nityānubaddhānām
Locativenityānubaddhe nityānubaddhayoḥ nityānubaddheṣu

Compound nityānubaddha -

Adverb -nityānubaddham -nityānubaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria