Declension table of ?nitoda

Deva

MasculineSingularDualPlural
Nominativenitodaḥ nitodau nitodāḥ
Vocativenitoda nitodau nitodāḥ
Accusativenitodam nitodau nitodān
Instrumentalnitodena nitodābhyām nitodaiḥ nitodebhiḥ
Dativenitodāya nitodābhyām nitodebhyaḥ
Ablativenitodāt nitodābhyām nitodebhyaḥ
Genitivenitodasya nitodayoḥ nitodānām
Locativenitode nitodayoḥ nitodeṣu

Compound nitoda -

Adverb -nitodam -nitodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria