Declension table of ?nitatnī

Deva

FeminineSingularDualPlural
Nominativenitatnī nitatnyau nitatnyaḥ
Vocativenitatni nitatnyau nitatnyaḥ
Accusativenitatnīm nitatnyau nitatnīḥ
Instrumentalnitatnyā nitatnībhyām nitatnībhiḥ
Dativenitatnyai nitatnībhyām nitatnībhyaḥ
Ablativenitatnyāḥ nitatnībhyām nitatnībhyaḥ
Genitivenitatnyāḥ nitatnyoḥ nitatnīnām
Locativenitatnyām nitatnyoḥ nitatnīṣu

Compound nitatni - nitatnī -

Adverb -nitatni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria