Declension table of ?nitambavat

Deva

NeuterSingularDualPlural
Nominativenitambavat nitambavantī nitambavatī nitambavanti
Vocativenitambavat nitambavantī nitambavatī nitambavanti
Accusativenitambavat nitambavantī nitambavatī nitambavanti
Instrumentalnitambavatā nitambavadbhyām nitambavadbhiḥ
Dativenitambavate nitambavadbhyām nitambavadbhyaḥ
Ablativenitambavataḥ nitambavadbhyām nitambavadbhyaḥ
Genitivenitambavataḥ nitambavatoḥ nitambavatām
Locativenitambavati nitambavatoḥ nitambavatsu

Adverb -nitambavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria