Declension table of ?nitambaprabhava

Deva

NeuterSingularDualPlural
Nominativenitambaprabhavam nitambaprabhave nitambaprabhavāṇi
Vocativenitambaprabhava nitambaprabhave nitambaprabhavāṇi
Accusativenitambaprabhavam nitambaprabhave nitambaprabhavāṇi
Instrumentalnitambaprabhaveṇa nitambaprabhavābhyām nitambaprabhavaiḥ
Dativenitambaprabhavāya nitambaprabhavābhyām nitambaprabhavebhyaḥ
Ablativenitambaprabhavāt nitambaprabhavābhyām nitambaprabhavebhyaḥ
Genitivenitambaprabhavasya nitambaprabhavayoḥ nitambaprabhavāṇām
Locativenitambaprabhave nitambaprabhavayoḥ nitambaprabhaveṣu

Compound nitambaprabhava -

Adverb -nitambaprabhavam -nitambaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria