Declension table of ?nitambaprabhava

Deva

MasculineSingularDualPlural
Nominativenitambaprabhavaḥ nitambaprabhavau nitambaprabhavāḥ
Vocativenitambaprabhava nitambaprabhavau nitambaprabhavāḥ
Accusativenitambaprabhavam nitambaprabhavau nitambaprabhavān
Instrumentalnitambaprabhaveṇa nitambaprabhavābhyām nitambaprabhavaiḥ nitambaprabhavebhiḥ
Dativenitambaprabhavāya nitambaprabhavābhyām nitambaprabhavebhyaḥ
Ablativenitambaprabhavāt nitambaprabhavābhyām nitambaprabhavebhyaḥ
Genitivenitambaprabhavasya nitambaprabhavayoḥ nitambaprabhavāṇām
Locativenitambaprabhave nitambaprabhavayoḥ nitambaprabhaveṣu

Compound nitambaprabhava -

Adverb -nitambaprabhavam -nitambaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria