Declension table of ?nitambamaya

Deva

MasculineSingularDualPlural
Nominativenitambamayaḥ nitambamayau nitambamayāḥ
Vocativenitambamaya nitambamayau nitambamayāḥ
Accusativenitambamayam nitambamayau nitambamayān
Instrumentalnitambamayena nitambamayābhyām nitambamayaiḥ nitambamayebhiḥ
Dativenitambamayāya nitambamayābhyām nitambamayebhyaḥ
Ablativenitambamayāt nitambamayābhyām nitambamayebhyaḥ
Genitivenitambamayasya nitambamayayoḥ nitambamayānām
Locativenitambamaye nitambamayayoḥ nitambamayeṣu

Compound nitambamaya -

Adverb -nitambamayam -nitambamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria