Declension table of ?nitāntarakta

Deva

MasculineSingularDualPlural
Nominativenitāntaraktaḥ nitāntaraktau nitāntaraktāḥ
Vocativenitāntarakta nitāntaraktau nitāntaraktāḥ
Accusativenitāntaraktam nitāntaraktau nitāntaraktān
Instrumentalnitāntaraktena nitāntaraktābhyām nitāntaraktaiḥ nitāntaraktebhiḥ
Dativenitāntaraktāya nitāntaraktābhyām nitāntaraktebhyaḥ
Ablativenitāntaraktāt nitāntaraktābhyām nitāntaraktebhyaḥ
Genitivenitāntaraktasya nitāntaraktayoḥ nitāntaraktānām
Locativenitāntarakte nitāntaraktayoḥ nitāntarakteṣu

Compound nitāntarakta -

Adverb -nitāntaraktam -nitāntaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria