Declension table of ?nisvanita

Deva

NeuterSingularDualPlural
Nominativenisvanitam nisvanite nisvanitāni
Vocativenisvanita nisvanite nisvanitāni
Accusativenisvanitam nisvanite nisvanitāni
Instrumentalnisvanitena nisvanitābhyām nisvanitaiḥ
Dativenisvanitāya nisvanitābhyām nisvanitebhyaḥ
Ablativenisvanitāt nisvanitābhyām nisvanitebhyaḥ
Genitivenisvanitasya nisvanitayoḥ nisvanitānām
Locativenisvanite nisvanitayoḥ nisvaniteṣu

Compound nisvanita -

Adverb -nisvanitam -nisvanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria