Declension table of ?nistriṃśadharmin

Deva

NeuterSingularDualPlural
Nominativenistriṃśadharmi nistriṃśadharmiṇī nistriṃśadharmīṇi
Vocativenistriṃśadharmin nistriṃśadharmi nistriṃśadharmiṇī nistriṃśadharmīṇi
Accusativenistriṃśadharmi nistriṃśadharmiṇī nistriṃśadharmīṇi
Instrumentalnistriṃśadharmiṇā nistriṃśadharmibhyām nistriṃśadharmibhiḥ
Dativenistriṃśadharmiṇe nistriṃśadharmibhyām nistriṃśadharmibhyaḥ
Ablativenistriṃśadharmiṇaḥ nistriṃśadharmibhyām nistriṃśadharmibhyaḥ
Genitivenistriṃśadharmiṇaḥ nistriṃśadharmiṇoḥ nistriṃśadharmiṇām
Locativenistriṃśadharmiṇi nistriṃśadharmiṇoḥ nistriṃśadharmiṣu

Compound nistriṃśadharmi -

Adverb -nistriṃśadharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria