Declension table of ?nistriṃśa

Deva

MasculineSingularDualPlural
Nominativenistriṃśaḥ nistriṃśau nistriṃśāḥ
Vocativenistriṃśa nistriṃśau nistriṃśāḥ
Accusativenistriṃśam nistriṃśau nistriṃśān
Instrumentalnistriṃśena nistriṃśābhyām nistriṃśaiḥ nistriṃśebhiḥ
Dativenistriṃśāya nistriṃśābhyām nistriṃśebhyaḥ
Ablativenistriṃśāt nistriṃśābhyām nistriṃśebhyaḥ
Genitivenistriṃśasya nistriṃśayoḥ nistriṃśānām
Locativenistriṃśe nistriṃśayoḥ nistriṃśeṣu

Compound nistriṃśa -

Adverb -nistriṃśam -nistriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria