Declension table of ?nistīrṇa

Deva

MasculineSingularDualPlural
Nominativenistīrṇaḥ nistīrṇau nistīrṇāḥ
Vocativenistīrṇa nistīrṇau nistīrṇāḥ
Accusativenistīrṇam nistīrṇau nistīrṇān
Instrumentalnistīrṇena nistīrṇābhyām nistīrṇaiḥ nistīrṇebhiḥ
Dativenistīrṇāya nistīrṇābhyām nistīrṇebhyaḥ
Ablativenistīrṇāt nistīrṇābhyām nistīrṇebhyaḥ
Genitivenistīrṇasya nistīrṇayoḥ nistīrṇānām
Locativenistīrṇe nistīrṇayoḥ nistīrṇeṣu

Compound nistīrṇa -

Adverb -nistīrṇam -nistīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria