Declension table of ?nistaraṅgā

Deva

FeminineSingularDualPlural
Nominativenistaraṅgā nistaraṅge nistaraṅgāḥ
Vocativenistaraṅge nistaraṅge nistaraṅgāḥ
Accusativenistaraṅgām nistaraṅge nistaraṅgāḥ
Instrumentalnistaraṅgayā nistaraṅgābhyām nistaraṅgābhiḥ
Dativenistaraṅgāyai nistaraṅgābhyām nistaraṅgābhyaḥ
Ablativenistaraṅgāyāḥ nistaraṅgābhyām nistaraṅgābhyaḥ
Genitivenistaraṅgāyāḥ nistaraṅgayoḥ nistaraṅgāṇām
Locativenistaraṅgāyām nistaraṅgayoḥ nistaraṅgāsu

Adverb -nistaraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria