Declension table of ?nistambha

Deva

MasculineSingularDualPlural
Nominativenistambhaḥ nistambhau nistambhāḥ
Vocativenistambha nistambhau nistambhāḥ
Accusativenistambham nistambhau nistambhān
Instrumentalnistambhena nistambhābhyām nistambhaiḥ nistambhebhiḥ
Dativenistambhāya nistambhābhyām nistambhebhyaḥ
Ablativenistambhāt nistambhābhyām nistambhebhyaḥ
Genitivenistambhasya nistambhayoḥ nistambhānām
Locativenistambhe nistambhayoḥ nistambheṣu

Compound nistambha -

Adverb -nistambham -nistambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria