Declension table of ?nistala

Deva

MasculineSingularDualPlural
Nominativenistalaḥ nistalau nistalāḥ
Vocativenistala nistalau nistalāḥ
Accusativenistalam nistalau nistalān
Instrumentalnistalena nistalābhyām nistalaiḥ nistalebhiḥ
Dativenistalāya nistalābhyām nistalebhyaḥ
Ablativenistalāt nistalābhyām nistalebhyaḥ
Genitivenistalasya nistalayoḥ nistalānām
Locativenistale nistalayoḥ nistaleṣu

Compound nistala -

Adverb -nistalam -nistalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria